A 987-39 Siddhilakṣmīnavākṣarīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 987/39
Title: Siddhilakṣmīnavākṣarīstotra
Dimensions: 21.8 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1411
Remarks:


Reel No. A 987-39

Inventory No.: 64894

Reel No.: A 987/39

Title Siddhilakṣmīnavākṣarīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 21.8 x 9.0 cm

Folios 3

Lines per Folio 8

Foliation figures in the middle of the right-hand margins of the verso

Place of Deposit NAK

Accession No. 1/1411

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

❖ oṃ namaḥ śrīpratyaṃgirāyai || ||

oṃkārādyā yadā vidyā sarvvavāṃcitasādhinī ||

sarvvajñānasvarūpā tvaṃ nānāmūrttidharānaghā || 1 ||

hrīṃ rūpān mohayet sarvvaṃ mohinī parameśvarī ||

sarvvavidyāpradāyinī jayārtha sarvvabhūtānāṃ || 2 ||

hūṃkārānnāśayet tāpaṃ pāpaṃ bahu susaṃcitaṃ |

aśvamedhasya yajñasya phalabhāgī bhaved dgruvaṃ || 3 || (fol. 1r1–4)

End

satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ nagātmaja |

rājñā siddhikarī proktaḥ prayogaṃ kāmadaṃ paraṃ || 19 ||

kalau siddhiprayogañ ca na vṛṛthā viphalī bhavet |

dṛṣṭapratyayakālīyaṃ kūlūṣva dvayāpriye || 20 ||

citāyāṃ sādhayed vāpi śavaṣvāsādhayec chūbhe |

asādhya sādhayen nūnaṃ śāyāṃ validānataḥ || .. ||

ājñāsiddhikarī vidyā kuru muṇḍadvayā sadā |

tasya kramaṃ prayacchāmi niśāmayasūcismitaṃ || 22 || (fol. 3r6–v2)

Colophon

iti mahārāvākṣatantre śrīsadāśivoktaprathamākṣareṇa śrīsiddhilakṣmīnavākṣarīstotraṃ sapūrṇṇā || || śubhaṃ bhūyāt || || (fol. 3v2–3)

Microfilm Details

Reel No. A 987/39

Date of Filming 05-04-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 22-09-2008

Bibliography