A 987-39 Siddhilakṣmīnavākṣarīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 987/39
Title: Siddhilakṣmīnavākṣarīstotra
Dimensions: 21.8 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1411
Remarks:
Reel No. A 987-39
Inventory No.: 64894
Reel No.: A 987/39
Title Siddhilakṣmīnavākṣarīstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 21.8 x 9.0 cm
Folios 3
Lines per Folio 8
Foliation figures in the middle of the right-hand margins of the verso
Place of Deposit NAK
Accession No. 1/1411
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
❖ oṃ namaḥ śrīpratyaṃgirāyai || ||
oṃkārādyā yadā vidyā sarvvavāṃcitasādhinī ||
sarvvajñānasvarūpā tvaṃ nānāmūrttidharānaghā || 1 ||
hrīṃ rūpān mohayet sarvvaṃ mohinī parameśvarī ||
sarvvavidyāpradāyinī jayārtha sarvvabhūtānāṃ || 2 ||
hūṃkārānnāśayet tāpaṃ pāpaṃ bahu susaṃcitaṃ |
aśvamedhasya yajñasya phalabhāgī bhaved dgruvaṃ || 3 || (fol. 1r1–4)
End
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ nagātmaja |
rājñā siddhikarī proktaḥ prayogaṃ kāmadaṃ paraṃ || 19 ||
kalau siddhiprayogañ ca na vṛṛthā viphalī bhavet |
dṛṣṭapratyayakālīyaṃ kūlūṣva dvayāpriye || 20 ||
citāyāṃ sādhayed vāpi śavaṣvāsādhayec chūbhe |
asādhya sādhayen nūnaṃ śāyāṃ validānataḥ || .. ||
ājñāsiddhikarī vidyā kuru muṇḍadvayā sadā |
tasya kramaṃ prayacchāmi niśāmayasūcismitaṃ || 22 || (fol. 3r6–v2)
Colophon
iti mahārāvākṣatantre śrīsadāśivoktaprathamākṣareṇa śrīsiddhilakṣmīnavākṣarīstotraṃ sapūrṇṇā || || śubhaṃ bhūyāt || || (fol. 3v2–3)
Microfilm Details
Reel No. A 987/39
Date of Filming 05-04-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 22-09-2008
Bibliography